प्सु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्सु¦ पु॰ प्सा--वा कु। रूपे निघण्ठुः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्सु See. 1. अ-प्सु.

प्सु (prob. = भ्सुfr. भासु, भास्) , aspect , appearance , form , shape (only ifc. ; See. अरुण-, ऋत-प्सु, etc. )

"https://sa.wiktionary.org/w/index.php?title=प्सु&oldid=375530" इत्यस्माद् प्रतिप्राप्तम्