फणादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणादि¦ न॰
“फणाञ्च सप्तानाम्” पा॰ किति लिठि सेटिखलि च परे एत्त्वाभ्यासलोपनिमित्ते धातुसप्तके तच्चधातुपाठे उक्तं यथा
“फण राज भ्राज भ्रास भ्राश स्यमस्वन” सि॰ कौ॰ भ्वादौ दृश्यः।

"https://sa.wiktionary.org/w/index.php?title=फणादि&oldid=375753" इत्यस्माद् प्रतिप्राप्तम्