फणाभरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणाभरः, पुं, (बिभर्त्ति धरतीति । भृ + पचाद्यच् । फणाया भरः ।) सर्पः । इति हारावली । १५ ॥

"https://sa.wiktionary.org/w/index.php?title=फणाभरः&oldid=152449" इत्यस्माद् प्रतिप्राप्तम्