फणिज्झकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिज्झकः, पुं, (फणिनामुज्झकः बहिष्कारक उत्पादक इति यावत् । पृषोदरादित्वात् साधुः । फणितुल्यबहुपत्रपुष्पवत्त्वात् तथात्वम् ।) क्षुद्र- पत्रतुलसी ॥ (रक्तवर्णतुलसी च । तत्पर्य्यायश्च यथा, वैद्यकरत्नमालायाम् । “मुगन्धाको गन्धनामा तीक्ष्णगन्धः फणिज्- झकः ॥”) जम्बीरभेदः । इति केचित् ॥ जम्बीरसामान्यः । इति केचित् ॥ तत्पर्य्यायः । समीरणः २ मरुवकः ३ प्रस्थपुष्पः ४ जम्बीरः ५ । इत्यमरभरतौ ॥ (यथा, -- “मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः । फणी फणिज्झकश्चापि प्रस्थपुष्पः समीरणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिज्झकः [phaṇijjhakḥ], Marjoram.

"https://sa.wiktionary.org/w/index.php?title=फणिज्झकः&oldid=508605" इत्यस्माद् प्रतिप्राप्तम्