फणिफेनः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिफेनः, पुं, (फणिनां फेन इव उग्रगुणत्वात् ।) अहिफेनः । आफिं इति भाषा । यथा, -- “जातीफलं टङ्गणमम्रकञ्च हिङ्गूलगन्धं परिमर्द्द्य यामम् । भागद्वयं स्यात् फणिफेनकस्य गान्धालिकापत्ररसेन मर्द्द्यम् ॥” इति रत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=फणिफेनः&oldid=152468" इत्यस्माद् प्रतिप्राप्तम्