फणिहृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिहृत्, स्त्री, (फणिनो हरति स्वगन्धेन अपसा- रयतीति । हृ + क्विप् । तुगागमश्च ।) क्षुद्र- दुरालभा । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिहृत्¦ स्त्री फणिन हरति अपसारयति हृ--क्विप्। क्षुद्रदुरालभायां राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिहृत्/ फणि--हृत् f. a species of Alhagi L.

"https://sa.wiktionary.org/w/index.php?title=फणिहृत्&oldid=375980" इत्यस्माद् प्रतिप्राप्तम्