फण्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण् [phaṇ], 1 P. (फणति, फणित)

To move, move about; रुरुजुर्भेजिरे फेणुर्बहुधा हरिराक्षसाः Bk.14.78.

To produce easily or without exertion; (this sense according to some belongs to the Caus. of फण्). -Caus. (फाणयति) To skim, take off (the surface of a fluid.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फण् cl.1 P. ( Dha1tup. xix , 73 ) फणति( Naigh. ii , 14 ; pf. पफाण, 2. sg. पफणिथ, or फेणिथPa1n2. 6-4 , 125 ; aor. अफाणीत्, vii , 2 , 27 ; fut. फणिष्यति, णिताGr. ) , to go , move Bhat2t2. (with समाप्तिम्, " to be accomplished " Bhojapr. ) : Caus. फाणयति(or फण्Vop. ) , to cause to bound RV. viii , 58 , 13 ; to draw off (the surface of a fluid) , skim La1t2y. : Desid. पिफणिषतिGr. : Intens. pr.p. -पणिफणत्( RV. ) , पम्फणत्( S3a1n3khS3r. ),bounding , leaping.

"https://sa.wiktionary.org/w/index.php?title=फण्&oldid=376025" इत्यस्माद् प्रतिप्राप्तम्