फलकक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकक्ष¦ पु॰ यक्षभेदे भा॰ स॰

१० अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकक्ष/ फल--कक्ष m. N. of a यक्षMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PHALAKAKṢA : A Yakṣa. This Yakṣa was a member of the court of Kubera. (Śloka 16, Chapter 10, Sabhā Parva)


_______________________________
*5th word in left half of page 588 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=फलकक्ष&oldid=433486" इत्यस्माद् प्रतिप्राप्तम्