फलकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम्, क्लो, पुं, (फल + संज्ञायां कन् ।) चर्म्म । इत्यमरः । २ । ८ । ९० ॥ ढाल इति भाषा ॥ (यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । ३३ । “शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशङ्खौ सहस्रम् विभ्राणाः शस्त्रजालं मम ददतु हरेर्बाहवो मोहहानिम् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकम् [phalakam], 1 A board, plank, slab, tablet; कालः काल्या भुवनफलके क्रीडति प्राणिशारैः Bh.3.39; द्यूत˚, चित्र˚ &c.

Any flat surface; चुम्ब्यमानकपोलफलकाम् K.218; धृत- मुग्धगण्डफलकैर्विबभुः Śi.9.47,37; cf. तट.

A shield; Rām.1.

A slab, tablet, leaf or page for writing upon.

The buttocks, hips.

The palm of the hand.

Fruit, result, consequence.

Profit, gain.

Menstruation.

The head of an arrow.

The pericarp of a lotus.

A broad and flat bone (of the forehead).

A wooden seat; तवार्हते तु फलकं कूर्चं वा$प्यथवा बृसी Mb.5.35.15.

Bark (as material for clothes). -Comp. -परिधानम् putting on a bark-garment. -पुरम् N. of a town in the east of India; P. VI.2.11; cf. फलपुर. -पाणि a. armed with a shield (as a warrior). -यन्त्रम् an astronomical instrument invented by Bhāskarāchārya. -सक्थ a. having a thigh as broad as a board.

"https://sa.wiktionary.org/w/index.php?title=फलकम्&oldid=376228" इत्यस्माद् प्रतिप्राप्तम्