फलकम्:Wikipediasister
नेविगेशन पर जाएँ
खोज पर जाएँ
विकिपीडिया समूहस्य मातृसंस्था वर्तते विकिमीडिया फौण्टेषन्। अनया विविधाः परियोजनाः आयोजिताः सन्ति।
संस्कृतभाषापरियोजनाः[सम्पाद्यताम्]
![]() |
विकिपीडिया स्वतन्त्रः विश्वकोशः |
![]() |
विकिपुस्तकानि सर्वसुलभाः पाठ्यपुस्तकानि रसङ्ग्रहाश्च |
![]() |
विकिस्रोतः सर्वसुलभार्थग्रन्थालयः |
![]() |
विकिसूक्तिः सूक्तिसङ्ग्रहः (विकिमीडिया-उष्णनीडम्) |
![]() |
विकिमीडिया-उष्णनीडम् हि तन्मात्रनवभाषापाठान्तराः |
![]() |
विकिमीडिया सामान्याः सर्वोपयोगी निधिः |
आङ्गलेयभाषापरियोजनाः[सम्पाद्यताम्]
![]() |
विकिवार्ताः वार्तासङ्ग्रहः |
![]() |
विकिविद्यालय शिक्षणोपयोगीनि वस्तूनि क्रियाकलापाश्च |
![]() |
विकिजीवजातयः जीवजातीनां दर्शिका |
![]() |
व्यापक-विकि विकिमीडियाकार्यसंयोजनम् |