फलकसक्थ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकसक्थ¦ त्रि॰ फलकमिव सकिथ यस्य मच्समा॰। फलक-तुल्यसक्थियुक्ते स्त्रियां ङीष्। फलकमिव सक्थि। कर्म॰ स॰ टच् समा॰। फलकतुल्यसक्थ्नि न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकसक्थ/ फलक--सक्थ n. a thigh like a board Pa1n2. 5-4 , 98 Sch.

"https://sa.wiktionary.org/w/index.php?title=फलकसक्थ&oldid=376249" इत्यस्माद् प्रतिप्राप्तम्