फलकामः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकामः, त्रि, (फलं कामयते इति । कम + अण् ।) कर्म्मफलकामी । यथा, -- “धर्म्मवाणिजिका मूढाः फलकामा नराधमाः । अर्च्चयन्ति जगन्नाथं ते कामान्नाप्नुवन्त्युत ॥” इति मलमासतत्त्वधृतविष्णुधम्मात्तरीयतृतीय- काण्डीयवचनम् ।

"https://sa.wiktionary.org/w/index.php?title=फलकामः&oldid=152496" इत्यस्माद् प्रतिप्राप्तम्