फलकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकी, [न्] पुं, (फलकं फलकाकारोऽस्त्यस्येति । फलक + इनिः ।) मत्स्यभेदः । फलुइ इति भाषा । (गुणादिकमस्य फलिशब्दे ज्ञात- व्यम् ।) फलकान्विते, त्रि । इति मेदिनी । ने, १९ ॥

"https://sa.wiktionary.org/w/index.php?title=फलकी&oldid=152498" इत्यस्माद् प्रतिप्राप्तम्