फलकीवन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलकीवन¦ न॰ वनरूपतीर्थभेदे भा॰ व॰

८३ अ॰।

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalakīvana  : nt.: Name of a forest.

Described as the best (uttama) 3. 81. 72; gods resort to it and practise austerities for many thousand years 3. 81. 72; (perhaps the river Dṛṣadvatī flows through it and the Sarvadevānāṁ tīrtham is also in that forest 3. 81. 73-74).


_______________________________
*1st word in right half of page p392_mci (+offset) in original book.

previous page p391_mci .......... next page p393_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Phalakīvana  : nt.: Name of a forest.

Described as the best (uttama) 3. 81. 72; gods resort to it and practise austerities for many thousand years 3. 81. 72; (perhaps the river Dṛṣadvatī flows through it and the Sarvadevānāṁ tīrtham is also in that forest 3. 81. 73-74).


_______________________________
*1st word in right half of page p392_mci (+offset) in original book.

previous page p391_mci .......... next page p393_mci

"https://sa.wiktionary.org/w/index.php?title=फलकीवन&oldid=445888" इत्यस्माद् प्रतिप्राप्तम्