फलघृत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलघृत¦ न॰ फलजनकं घृतम् शा॰ त॰। शुक्रादिवृद्धिकारकेचक्रदत्तोक्ते धृतभेदे
“मञ्चिष्ठा मधुकं कुष्ठं त्रिफलाशर्करा बला। मेदा पयस्या काकोली मूलञ्चैवाश्वगन्ध-जम्। अजमोदा हरिद्रे द्वे हिङ्गकं कटुरोहिणी। उत्पलं कुमुदं द्राक्षाकाकोल्यौ चन्दनद्वयम्। एतेषांकार्षिकैर्भागैर्घृतप्रस्थं विपाचयेदे। शतावरीरसक्षीरंघृताद्देयं चतुर्गुणम्। सर्पिरेतन्नरः पीत्वा नित्यं स्त्रीषु[Page4552-b+ 38] वृषायते। पुत्रान् जनयते नारी मेधाढ्यान् प्रियदर्श-मान्। या चैवास्थिरगर्भा स्यात् या वा जनयते मृतम्। अल्पायुषं वा जनयेत् या च कन्यां प्रसूयते। योनि-दोषे रजोदोषे परिस्रावे च शस्यते। प्रजावर्द्धनसायुष्यंसर्वग्रहनिवारणम्। नाम्ना फलघृतं ह्येतत् अश्विभ्यांपरिकीर्त्तितम्। अनुक्तलक्षणे मूलं क्षिपन्त्यत्र चिकित्-सकाः। जीवद्वत्सैकवर्णाया घृतमत्र प्रशस्यते। आरण्य-गोमयेनापि वह्निज्वाला प्रदीयते”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलघृत/ फल--घृत n. " fruit-ghee " , a partic. aphrodisiac S3a1rn3gS.

फलघृत/ फल--घृत n. a medicament used in diseases of the uterus ib.

"https://sa.wiktionary.org/w/index.php?title=फलघृत&oldid=376383" इत्यस्माद् प्रतिप्राप्तम्