फलत्रय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रयम्, क्ली, (फलस्य त्रयम् ।) द्राक्षापरूष- काश्मर्य्यः । (यथा, -- “द्राक्षपरूषकाश्मर्य्यैः फलत्रयमुदाहृतम् ॥” इति वैद्यकपरिभाषायाम् ॥) त्रिफला । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रय¦ न॰

६ त॰।

१ वयस्थामलकीहरीतकीरूपेषु

२ द्राक्षापरूषकाश्मीररूपेषु च त्रिषु फलेषु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रय¦ n. (-यं)
1. Three sorts of fruit collectively, as the fruit of the vine, the Parush, and the Gmelina arborea.
2. The three myrobal- ans. E. फल fruit and त्रय three.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलत्रय/ फल--त्रय n. " -ffruit-triad " , the 3 myrobalans L. ; 3 sorts of -ffruit collectively (the -ffruit of the vine , of Grewia Asiatica or Xylacarpus Granatum and Gmelina Arborea) ib.

"https://sa.wiktionary.org/w/index.php?title=फलत्रय&oldid=376431" इत्यस्माद् प्रतिप्राप्तम्