फलपञ्चाम्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपञ्चाम्लम्, क्ली, अम्लपञ्चफलम् । इति राज- निर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपञ्चाम्ल¦ न॰ अम्लपञ्चफले तच्छब्दे

३३

३ पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलपञ्चाम्ल/ फल--पञ्चा n. a collection of 5 kinds of acid vegetables and fruits L. (See. फला-म्ल-पञ्चक).

"https://sa.wiktionary.org/w/index.php?title=फलपञ्चाम्ल&oldid=376498" इत्यस्माद् प्रतिप्राप्तम्