फलसिद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलसिद्धि¦ f. (-द्धिः) Realising an object, reaping the fruit of any act. E. फल and सिद्धि perfection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलसिद्धि/ फल--सिद्धि f. realising an object , success , a prosperous issue Sa1h. Ka1s3. on Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=फलसिद्धि&oldid=377023" इत्यस्माद् प्रतिप्राप्तम्