सामग्री पर जाएँ

फलिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलिः, पुं, (फल + इन् ।) मत्स्यविशेषः । फलुइ इति भाषा । अस्य गुणाः । स्वादुत्वम् । गुरू- त्वम् । स्निग्धत्वम् । बलकारित्वम् । शुक्रबर्द्धन- त्वञ्च । इति राजवल्लभः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलिः [phaliḥ], m.

A kind of fish.

A bowl or cup.

"https://sa.wiktionary.org/w/index.php?title=फलिः&oldid=377278" इत्यस्माद् प्रतिप्राप्तम्