फलित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलितम्, त्रि, (फल + तारकादित्वात् इतच् ।) फलमस्य जातम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, देवीभागवते । १ । १७ । १२ । “संपश्यन् विविधान् देशान् लोकांश्च वित्त- धर्म्मिणः । वनानि पादपांश्चैव क्षेत्राणि फलितानि च ॥”) वृक्षे, पुं । इति धरणिः ॥ शैलेये, क्ली । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलित¦ त्रि॰ फल--निष्पत्तौ क्त फलं जातमस्य तार॰ इतच्वा।

१ निष्पन्ने

२ जातफले वृक्षे पु॰ धरणिः।

३ शैलेयेन॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलित¦ mfn. (-तः-ता-तं)
1. Fruitful, bearing fruit.
2. Successful, yielding a result. m. (-तः) A tree. f. (-ता) A woman in her courses. E. फल fruit and इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलित [phalita], p. p.

Having borne or reaped fruit, yielding fruit, fruitful.

Fulfilled, accomplished, realized (as a desire). -तः A fruit tree. -ता A menstruous woman. -तम् A sort of perfume (शैलेय).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलित mfn. bearing or yielding fruit , producing consequences , fruitful , successful , fulfilled , developed , accomplished MBh. Ka1v. etc. ( n. impers. with instr. " fruit was borne by " Ra1jat. Hit. )

फलित mfn. resulting as a consequence Pat.

फलित m. a tree ( esp. a fruit -ttree) L.

फलित n. a fragrant resin(= शैलेय) L. (prob. w.r. for पलित).

"https://sa.wiktionary.org/w/index.php?title=फलित&oldid=377303" इत्यस्माद् प्रतिप्राप्तम्