फली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फली, [न्] त्रि, (फलमस्यास्तीति । फल + इनिः ।) फलयुक्तवृक्षादिः । इत्यमरः । २ । ४ । ७ ॥

फली, स्त्री, (फलमस्त्यस्या इति अर्श आदिभ्यः अच् । स्त्रियां ङीप् ।) प्रियङ्गुवृक्षः । इत्यमरः । २ । ४ । ७ ॥ (यथा, वैद्यकरत्नमालायाम् । “विश्वक्सेना प्रिया कान्ता प्रियङ्गुः फलिनी- फली ॥” फलि + वा ङीष् ।) फलिमतस्यः । इति शब्द- माला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फली वि।

फलसहितवृक्षः

समानार्थक:फलवत्,फलिन्,फली

2।4।7।1।6

वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली। प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

फली स्त्री।

प्रियङ्गुवृक्षः

समानार्थक:श्यामा,महिलाह्वय,लता,गोवन्दनी,गुन्द्रा,प्रियङ्गु,फलिनी,फली,विष्वक्सेना,गन्धफली,कारम्भा,प्रियक

2।4।55।2।6

कृष्णवृन्ता कुबेराक्षी श्यामा तु महिलाह्वया। लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फली¦ स्त्री फलमस्त्यस्याः अच् गौ॰ ङीष्। प्रियङ्गुवृक्षे अमरः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फली f. Aglaia Odorata L.

फली f. a kind of fish(= फलि) L.

फली in comp. for फल.

"https://sa.wiktionary.org/w/index.php?title=फली&oldid=377335" इत्यस्माद् प्रतिप्राप्तम्