फलोदय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलोदयः, पुं, (फलस्य उदयो यत्र ।) लाभः । सुरालयः । हर्षः । इति शब्दरत्नावली ॥ (फलस्य उदयः ।) फलोत्पत्तिः । यथा, रघुः । “सोऽहमाजन्मशुद्धानामाफलोदयकर्म्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलोदय¦ पु॰

६ त॰।

१ फलोत्पत्तौ

२ लाभे

३ स्वर्गे

४ हर्षे च शब्दर॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलोदय¦ m. (-यः)
1. Gain, profit.
2. Heaven, paradise.
3. Joy, happiness.
4. Consequence, result. E. फल fruit, gain, &c. उदय rising.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फलोदय/ फलो m. arising or appearance of consequences or results , recompense , reward , punishment (with gen. or loc. or comp. ) Mn. Ya1jn5. R. etc.

फलोदय/ फलो m. joy L.

फलोदय/ फलो m. heaven L.

"https://sa.wiktionary.org/w/index.php?title=फलोदय&oldid=377485" इत्यस्माद् प्रतिप्राप्तम्