फल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्¦ r. 1st cl. (फलति)
1. To produce or bear fruit.
2. To make fruitful, to fructify.
3. To go. (ञि, आ) ञिफला r. 1st cl. (फलति) To divide, to cleave or split.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल् [phal], I. 1 P. (फलति, पफाल, अफालीत्, फलिष्यति, फलित)

To bear fruit, yield or produce fruit; नानाफलैः फलति कल्पलतेव भूमिः Bh.2.46; परोपकाराय द्रुमाः फलन्तिः Subhāṣ; विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु Māl.1.16; often used transitively in this sense; मौर्यस्यैव फलन्ति पश्य विविधश्रेयांसि मन्नीतयः Mu.2.16 'accomplish or bring about'; Śi.2.89.

To be fruitful, to be successful, to be fulfilled or accomplished, to succeed; कैकेयि कामाः फलिता- स्तवेति R.13.59;15 78; यदा न फेलुः क्षणदाचराणाम् (मनोरथाः) Bk.14.113;12.66; नैवाकृतिः फलति नैव कुलं न शीलम् Bh.2.96,116.

To result, produce results or consequences; फलितमस्माकं कपटप्रबन्धेन H.1; फलितं नस्तर्हि भगवतीपादप्रसादेन Māl.6; Ki.18,25; खलः करोति दुर्वृत्तं नूनं फलति साधुषु H.3.21 'wicked men commit bad acts, and good men suffer their consequences'.

To become ripe, ripen.

To fall to the lot of, befall.

To be useful. -II. 1 P. (फलति, फुल्ल or फुल्त in the first sense, and फलित in other senses)

To burst open, split or cleave asunder, burst, cleave; तस्य मूर्धानमासाद्य पफालासिवरो हि सः Mb.

To shine back, be reflected; इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः Ki.5.38.

To go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल् cl.1 P. ( Dha1tup. xv , 9 ) फलति( ep. also A1. ते; pf. पफालMBh. , 3. pl. फेलुःBhat2t2. ; cf. Pa1n2. 6-4 , 122 ; aor. अफालीत्Gr. ; fut. फलिष्यतिMBh. ; फलिताGr. ) , to burst , cleave open or asunder , split (intrans.) MBh. R. etc. ; to rebound , be reflected Kir. BhP. ; ( Dha1tup. xv , 23 ; but rather Nom. fr. फलbelow) to bear or produce fruit , ripen( lit. and fig. ) , be fruitful , have results or consequences , be fulfilled , result , succeed Mn. MBh. Ka1v. etc. ; to fall to the share of( loc. ) Hit. ; to obtain (fruit or reward) MBh. ; to bring to maturity , fulfil , yield , grant , bestow (with acc. , rarely instr. ) MBh. Ka1v. etc. ; to give out , emit (heat) Kir. ; ( Dha1tup. xx , 9 ) to go( cf. पल्): Caus. फालयतिaor. अपीफलत्Gr. ( cf. फालित): Desid. पिफलिषतिGr. : Intens. पम्फुल्यते, पम्फुलीति, पम्फुल्तिib. [ cf. स्फट्, स्फुट्; Germ. spalten ; Eng. split.]

"https://sa.wiktionary.org/w/index.php?title=फल्&oldid=377535" इत्यस्माद् प्रतिप्राप्तम्