फल्गुता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुता [phalgutā] त्वम् [tvam], त्वम् Worthlessness, vanity, insignificance; न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् Bh.2.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फल्गुता/ फल्गु--ता f. ( MBh. )worthlessness , vanity , insignificance.

"https://sa.wiktionary.org/w/index.php?title=फल्गुता&oldid=377580" इत्यस्माद् प्रतिप्राप्तम्