फा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फाः, पुं, सन्तापः । निष्फलभाषणम् । यथा, -- “फिः कोपे फाश्च सन्तापे तथा निष्फलभाषणे ॥” इति शब्दरत्नावली ॥ वृद्धिः । बर्द्धकः । यथा “फा वृद्धौ वर्द्धके पुमान् ।” इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फा¦ पु॰ फल--बा॰ डा।

१ निष्फलभाषणे शब्दर॰।

२ सन्तापे

३ वृद्धौ

४ वर्द्धके च विश्वः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फा [phā], m. (Nom. फास्)

Heat.

Idle talk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फा m. ( nom. फास्)heat L.

फा m. idle talk L.

फा m. increase or increaser L.

"https://sa.wiktionary.org/w/index.php?title=फा&oldid=377752" इत्यस्माद् प्रतिप्राप्तम्