फिङ्गक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिङ्गकः, पुं, (फिङ्ग इति शब्देन कायति शब्दा- यते इति । कै + कः ।) पक्षिविशेषः । फिङ्गा इति भाषा । तत्पर्य्यायः । कुलिङ्गः २ कलिङ्गः ३ धूम्याटः ४ । इति शब्दमाला । भृङ्गः ५ । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिङ्गक¦ पु॰ कलिङ्ग + पृषो॰। (पिङा) पणिमेदे शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिङ्गक¦ m. (-कः) The fork-tailed shrike. E. फिङ्ग imitative sound, कै to utter, aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिङ्गकः [phiṅgakḥ], The fork-tailed shrike; cf. कलिङ्ग.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिङ्गक m. the fork-tailed shrike(= कलिङ्ग, कुलिङ्ग) L.

"https://sa.wiktionary.org/w/index.php?title=फिङ्गक&oldid=377998" इत्यस्माद् प्रतिप्राप्तम्