फिरङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिरङ्गः, पुं, (फौ पापे क्रोधे वा रङ्गोऽनुरागो यस्य ।) स्वनामख्यातम्लेच्छदेशः । यथा, -- “पूर्ब्बाम्नाये नवशतं षडशीतिः प्रकीर्त्तिताः । फिरङ्गभाषया मन्त्रास्तेषां संसाधनाद्भुवि ॥ अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः । इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥” इति मेरुतन्त्रे २३ प्रकाशः ॥ रोगविशेषः । अथ फिरङ्गस्य निरुक्तिमाह । “फिरङ्गसंज्ञके देशे बाहुल्येनैष यद्भवेत् । तस्मात् फिरङ्ग इत्युक्तो व्याधिर्व्याधिविशारदैः ॥” तस्य विप्रकृष्टं निदानमाह । “गन्धरोगः फिरङ्गोऽयं जायते देहिनां ध्रुवम् । फिरङ्गिणोऽतिसंसर्गात् फिरङ्गिण्याः प्रसङ्गतः ॥ व्याधिरागरुजो ह्येष दोषाणामत्र संक्रमः । भ्रवेत्ता लक्षयेत्तेषां लक्षणैर्भिषजां वरः ॥” फिरङ्गिण्याः प्रसङ्गत इति विशेषार्थम् ॥ * ॥ रूपमाह । “फिरङ्गस्त्रिविधो ज्ञेयो वाह्याभ्यन्तरतस्तथा । बहिरन्तर्भवश्चापि तेषां लिङ्गानि च ब्रुवे ॥ तत्र बाह्यः फिरङ्गः स्याद्विस्फोटसदृशोऽल्परुक् । स्फुटितो व्रणवद्भेद्यः सुखसाध्योऽपि स स्मृतः ॥ सन्धेश्चाभ्यन्तरः स स्यादुभयोर्लक्षणैर्युतः । कष्टदोऽतिचिरस्थायी कष्टसाध्यतमश्च सः ॥” उपद्रवान् आह । “कार्श्यं बलक्षयो नासाभङ्गो वह्नेश्च मन्दता । अस्थिशोषोऽस्थिवक्रत्वं फिरङ्गोपद्रवा अमी ॥” साध्यत्वादिकमाह । “बहिर्भवो भवेत् साध्यो नूतनो निरुपद्रवः । आभ्यन्तरस्तु कष्टेन साध्यः स्यादयमामयः ॥ बहिरन्तर्भवो जीर्णः क्षीणस्योपद्रवैर्युतः । बोध्यो व्याधिरसाध्योऽयमित्यूचुर्म्मुनयः पुरा ॥” अथ फिरङ्गस्य चिकित्सा । “फिरङ्गसंज्ञकं रोगं रसः कर्पूरसंज्ञकः । अवश्यं नाशयेदेतदूचुः पूर्ब्बे चिकित्सकाः ॥ लिख्यते रसकर्परप्राशने विधिरुत्तमः । अनेन विधिना खादन्मुखे शीथं न विन्दति ॥ गोघूमचूर्णं संनीय विदध्यात् सूक्ष्मकूपिकाम् । तन्मध्ये निःक्षिपेत् सूतं चतुर्गुञ्जामितं भिषक् ॥ ततस्तु गुटिकां कुर्य्याद्यथा न स्याद्रसो बहिः । सूक्ष्णचूर्णं लवङ्गस्य तां वटीमवधूलयेत् ॥ दन्तस्पर्शो यथा न स्यात्तथा तामम्भसा गिलेत् । ताम्बूलं भक्षयेत् पश्चाच्छाकाम्ललवणांस्त्यजेत् ॥ श्रममातपमध्वानं विशेषात् स्त्रीनिषेवणम् ॥ इति कर्पूररसः ॥ १ ॥ पारदष्टङ्कमानः स्यात् खदिरष्टङ्कसंमितः । आकारकरभश्चापि ग्राह्यष्टङ्कद्बयोन्मितः ॥ टङ्कत्रयमितं क्षौद्रं खल्ले सर्व्वं विनिःक्षिपेत् । संमर्द्य तस्य सर्व्वस्य कुर्य्यात् सप्त वटीर्भिषक् ॥ स रोगी भक्षयेत् प्रातरेकैकामम्बुना वटीम् । वर्जयेदम्ललवणौ फिरङ्गस्तस्य नश्यति ॥ इति सप्तशाणिकावटी ॥ २ ॥ पारदः कर्षमात्रः स्यात्तावदेव हि गन्धकः । तण्डुला अक्षमात्राः स्युस्तेषां कुर्य्याच्च कज्ज- लीम् ॥ तस्याः सप्त वटीः कुर्य्यात्ताभिर्द्धूमं प्रयोजयेत् । दिनानि सप्त तेन स्यात् फिरङ्गान्तो न संशयः ॥ इति धूमप्रयोगः ॥ ३ ॥ पीतपुष्पवलापत्ररसैष्टङ्कमितं रसम् । हस्ताभ्यां मर्द्दयेत्तावत् यावत् सूतो न दृश्यते ॥ ततः संस्वेदयेद्धस्तादेवं वासरसप्तकम् । त्यजेल्लवणमम्लञ्च फिरङ्गस्तेन नश्यति ॥ ४ ॥ चूर्णयेन्निम्बपत्राणि पथ्यां निम्बाष्टमांसिकाम् । धात्रीञ्च तावतीं रात्रिं निम्बषोडशभागिकाम् ॥ शाणमानमिदं चूर्णमश्नीयादम्भसा सह । फिरङ्गं नाशयत्येव वाह्यमाभ्यन्तरं तथा ॥ ५ ॥ तोपचीनिभवं चूर्णं शाणमानं समाक्षिकम् । फिरङ्गव्याधिनाशाय भक्षयेल्लवणं त्यजेत् ॥ लवणं यदि वा त्यक्तुं न शक्नोति तदा जनः । सैन्धवं स हि भुञ्जीत मधुरोपरसं हि तत् ॥ ६ ॥ अर्द्धकर्षमितं सूतं कुरण्टकरसैः सह । खल्ले विमर्द्दयेत्तत्र पलार्द्धं गुग्गुलुं क्षिपेत् ॥ तत्रार्ककरभं कुष्ठं त्रिफलाञ्च पृथक् पृथक् । अर्द्धकर्षमितं सर्व्वं चूर्णयित्वा तु निःक्षिपेत् ॥ तत् सर्व्वं मधुसर्पिर्भ्यां द्विपलाभ्यां पृथक् पृथक् । मर्द्दयेदथ तत् खादेदर्द्धकर्षमितं रसम् ॥ व्रणः फिरङ्गरोगोत्थस्तस्यावश्यं विनश्यति । अल्पोऽपि चिरजातोऽपि प्रशाम्यति महाव्रणः ॥ एतद्भक्षयतः शोथो मुखस्य च न जायते । वर्जयेदत्र लवणमेकविंशतिवासरान् ॥ ७ ॥ इति फिरङ्गाधिकारः ।” इति भावप्रकाशः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिरङ्ग¦ m. (-ङ्गः)
1. The country of the Franks.
2. A particular disease. It is a word of foreign origin.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिरङ्गः [phiraṅgḥ], 1 The country of the Franks (i. e. of Europeans).

A disease of the Franks, syphilis; also फिरङ्गामयः, -व्याधिः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिरङ्ग mfn. Frankish , European (with व्याधिm. = गा-मय) Bhpr.

फिरङ्ग m. the country of the Franks i.e. Europe , or= गा-मयL.

"https://sa.wiktionary.org/w/index.php?title=फिरङ्ग&oldid=378029" इत्यस्माद् प्रतिप्राप्तम्