फिरङ्गिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिरङ्गी [न्] पुं, (फिरङ्ग + इनिः ।) फिरङ्ग- देशोद्भवपुरुषः । अस्य प्रमाणं पूर्ब्बशब्दे द्रष्टव्यम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिरङ्गिन् [phiraṅgin], m. A Frank (i. e. a European).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फिरङ्गिन् m. a Frank , a European ( f. इणी) L.

"https://sa.wiktionary.org/w/index.php?title=फिरङ्गिन्&oldid=503065" इत्यस्माद् प्रतिप्राप्तम्