फु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुः, पुं, मन्त्रकम् । तुच्छवाक्यम् । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फु¦ पु॰ फल--डु। मन्त्रोच्चारणपूर्वके

१ फुत्कारे

२ तुच्छवाक्ये च विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फु(फू)त्¦ Ind.
1. Expression of disregard or contempt, (Phoo, hoot.)
2. Imitative sound, implying the bubbling or boiling of water, &c. or of blowing into any liquid. E. स्फुर् to swell, aff. क्विप्, स rejected, and तुक् added, form irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फु [phu] फू [phū] त् [t], (फू) त् ind. An onomatopoetic word generally used in composition with कृ, and imitative of the sound made by blowing into liquids &c.; sometimes it expresses disregard or contempt; फु(फू)त्कृ

To blow into (a liquid); बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति H.4. 13.

To scream aloud, cry, shriek. -Comp. -कारः, -कृतम्, -कृतिः f.

blowing into.

hissing, whizzing.

the hiss of a serpent.

sobbing.

screaming, a loud shriek, yell. फूत्काररन्ध्रम् the hole of a flute.-कृत a.

blown into &c.

blown up (as a bubble.)

screamed aloud.

(तम्) the sound of a windinstrument.

a loud cry, shriek, scream.

कृतिः the blowing of a wind instrument.

blowing, hissing.

crying aloud.

फुः [phuḥ], 1 A magical formula.

An idle talk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फु m. a magical formula L.

फु m. useless or idle talk L.

"https://sa.wiktionary.org/w/index.php?title=फु&oldid=378065" इत्यस्माद् प्रतिप्राप्तम्