फुत्कार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुत्कारः, पुं, (कृ + भावे घञ् । फुदित्यव्यक्तशब्दस्य कारः करणम् ।) फुत्करणम् । फु इति फु~क् इति च भाषा । फुत्कारवति पावके आहुति- निषेधो यथा, तिथ्यादितत्त्वे । “अल्पे रूक्षे सस्फुलिङ्गे वामावर्त्ते भयानके । आर्द्रकाष्ठैः समुतपन्ने फुत्कारवति पावके ॥ कृष्णार्च्चिषि सुदुर्गन्धे तथा लिहति मेदिनीम् । आहुतिं जुहुयाद्यस्तु तस्य नाशो भवेद्- ध्रुवम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुत्कार¦ पु॰ कृ--भावे घञ् फुदित्यव्यशब्दस्य कारः। फुदिव्य-व्यक्तशब्दकरणे। फुत्कारयुक्ते वह्नौ आहुतिनिषेधोयथा
“अल्पे कक्षे सस्फुलिङ्गे वामावर्त्ते भयामके। षार्द्रकाष्ठैः समुत्पन्ने फुत्कारवति पावके। कृष्णार्चिषिसुदुर्गन्धे तथा लिहति मेदिनीम्। आहुतिं जुहुयाद्-यस्तु तस्य नाशो भवेद् ध्रुवम्” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुत्कार¦ mfn. (-रः-री-रं) Arrogant, contemtuous, disdainful. m. (-रः)
1. The sound of bubbling or breathing into, (as to cool it.) E. फुत् expression of contempt, and कार who makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुत्कार/ फुत्--कार m. puffing , blowing , hissing , the hiss of a serpent (also फूत्-क्) Katha1s. Kuval.

फुत्कार/ फुत्--कार m. shrieking , screaming Bhartr2. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=फुत्कार&oldid=378139" इत्यस्माद् प्रतिप्राप्तम्