फुप्फुस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुप्फुसः, पुं, पुप्फुसः । कोष्ठविशेषः । स च हृदय- नाडिकासंलग्नाशयविशेषः । फ्याप्डा फुल्का कापासे इति च लोके । इति सुश्रुतः ॥ यथा, -- “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च । हृदुण्डुकः फुप्फुसश्च कोष्ठ इत्यभिधीयते ॥” इति माधवकरः । अस्य व्याख्या । “आमस्य स्थानं आमाशयः । नाभेरूर्द्धम् । अग्नेः स्थानं पच्यमानाशयः नाभिमध्यम् । पक्वस्य स्थानं पक्वाशयः नाभे- रधः । मूत्रस्य स्थानं वस्तिः । रुधिरस्य स्थानं यकृत्प्लीहानौ । हृत् हृदयं इक्षुरसपाकमल- वद्यः शोणितमलस्तज्जः उण्डुकः स चान्त्रदेशे व्यवस्थितः पुरीषाधानम् । फुप्फुसः हृदयस्य वामपार्श्वे फुप्फुण्ड इति ख्यातः ।” इति विजय- रक्षितः ॥ (यथा च । “तद्वामे फुप्फुसः प्लीहा दक्षिणाङ्गे यकृन्मतम् । उदानवायोराधारः फुप्फुसः प्रोच्यते बुधैः ॥” इति पूर्ब्बखण्डे पञ्चमेऽध्याये शार्ङ्गधरेणोक्तम् ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुप्फुस¦ m. (-सः) The lungs see पुप्फुस |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुप्फुसः [phupphusḥ] सम् [sam], सम् The lungs.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुप्फुस m. ( Sus3r. )( S3a1rn3gS. )the lungs.

"https://sa.wiktionary.org/w/index.php?title=फुप्फुस&oldid=378187" इत्यस्माद् प्रतिप्राप्तम्