फुल्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल, विकासे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) ह्रस्वी । लद्वयान्तः । विकास इह कस ज गताविति दन्त्यान्तस्य घञि रूपम् । विपूर्ब्बत्येनार्थान्तरवाचितया विकसनमित्यर्थः । फुल्लति मल्लीकलिका । इति दुर्गादासः ॥

फुल्लः, त्रि, (फुल्लतीति । फुल्ल + अच् । यद्बा, फलतीति । ञि फला विसरणे + क्तः । “आदि- तश्च ।” ७ । २ । १६ । इति इडभावः । “ति च ।” ७ । ४ । ८१ । इति उत्वम् । अनुपसर्गात् । फुल्लक्षीवेति ।” ८ । २ । ५५ । इति निष्ठा तस्य लः ।) विकसितः । इत्यमरः । २ । ४ । ८ ॥ (यथा, महा- भारते । १ । १२८ । ४१ । “जलञ्च शुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ॥”) पुष्पम् । फुल इति भाषा । यथा, -- “श्रीपञ्चम्यां श्रियं देवीं फुल्लैः संपूजयेत् सदा ॥” इति कालिकापुराणम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल वि।

प्रफुल्लितवृक्षः

समानार्थक:प्रफुल्ल,उत्फुल्ल,सम्फुल्ल,व्याकोश,विकच,स्फुट,फुल्ल,विकसित

2।4।8।1।1

फुल्लश्चैते विकसिते स्युरवन्ध्यादयस्त्रिषु। स्थाणुर्वा ना ध्रुवः शङ्कुर्ह्रस्वशाखाशिफः क्षुपः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल¦ विकाशे भ्वा॰ पर॰ अक॰ सेट्। फिल्लति अफुल्लीत् पुफुल्ल।

फुल्ल¦ त्रि॰ फुल्ल--विकाशे अच्। विकशिते पुष्पे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल¦ r. 1st cl. (फुल्लति) To blow or blossom, to bud or flower.

फुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं)
1. Blown, opened, expanded, (as a flower.)
2. Opened, (as the eyes with pleasure, &c.), smiling, gay. E. फुल्ल् to blow, aff. अच्; also फुल्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल [phulla], p. p. (of. फुल्ल्)

Expanded, opened, blown, पुष्पं च पुल्लं नवमल्लिकायाः प्रयाति कान्ति प्रमदाजनानाम् Ṛs.6.6; फुल्लारविन्दवदनाम् Ch. P.1.

Flowering, blossomed; फुल्लासनाग्रविटपानिव वायुरुग्णान् R.9.63.

Expanded, dilated, wide opened (as eyes).

Smiling, gay.

Puffed, inflated (as cheeks).

Loose (as a garment). -ल्लम् A full-blown flower. -Comp. -तुवरी alum.-दामन् n. a kind of metre. -नयन, -नेत्र, -लोचन a. having eyes dilated (with joy); वीक्षन्ते$न्यमितः स्फुटत्- कुमुदिनीफुल्लोल्लसल्लोचनाः Pt.1.136. (-नः) a kind of deer. (-नम्) a large, full eye. -फालः the wind raised in winnowing corn. -वदन a. looking pleased or happy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल mf( आ)n. ( Pa1n2. 7-4 , 89 ; viii , 2 , 55 ) split or cleft open , expanded , blown (as a flower) MBh. Ka1v. etc.

फुल्ल mf( आ)n. abounding in flowers , flowery ib.

फुल्ल mf( आ)n. opened wide , dilated (as eyes) Pan5cat.

फुल्ल mf( आ)n. puffed inflated (as cheeks) Ba1lar.

फुल्ल mf( आ)n. loose (as a garment) Mr2icch.

फुल्ल mf( आ)n. beaming , smiling (as a face) Ka1vya7d.

फुल्ल m. N. of a saint Cat.

फुल्ल (prob.) n. a full-blown flower Ka1lP.

फुल्ल Nom. P. फुल्लति(See. Dha1tup. xv , 24 )to open , expand , blow (as a flower) MBh.

"https://sa.wiktionary.org/w/index.php?title=फुल्ल&oldid=378234" इत्यस्माद् प्रतिप्राप्तम्