फुल्ल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल् [phull], 1 P. (फुल्लति, फुल्लित)

To bloom, expand, blow, open (as a flower).

To swell, expand; निष्पीडन- स्फारफुल्लत्फणापीठः Māl.5.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फुल्ल् cl.1 P. फुल्लति( Dha1tup. xv , 24 )See. under फुल्ल, p. 717 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=फुल्ल्&oldid=378361" इत्यस्माद् प्रतिप्राप्तम्