फेनक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनकः, पुं, (फेन + स्वार्थे संज्ञायां वा कन् ।) फेनः । इति त्रिकाण्डशेषः ॥ पिष्टकविशेषः । अस्य गुणाः । लघुत्वम् । रूक्षत्वम् । शुक्र- कारित्वम् । पित्तवायुनाशित्वञ्च । इति राज- वल्लभः ॥ (यथा च सुश्रुते । १ । ४६ । “हृद्याः पथ्यतमास्तेषां लघवः फेनकादयः ॥” गात्रमार्ज्जनादिवत् क्रियाविशेषः । तस्य गुणा यथा, सुश्रुते चिकित्सितस्थाने २४ अध्याये । “ऊर्व्वोः सञ्जनयत्याशु फेनकः स्थैर्य्यलाघवे । कण्डूकोठानिलस्तम्भमलरोगापहश्च सः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनक m. Os Sepiae L.

फेनक m. ground rice boiled in water (also f( आ). ) L.

फेनक m. a kind of pastry L. (also f( इका). Bhpr. )

"https://sa.wiktionary.org/w/index.php?title=फेनक&oldid=503068" इत्यस्माद् प्रतिप्राप्तम्