फेनप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनप/ फेन--प mfn. " foam-drinking " , feeding on foam MBh. BhP.

फेनप/ फेन--प mfn. (feeding on fruits fallen from the trees BhP. Sch. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PHENAPA : A gotra-maker of the Bhṛgu family. Phenapa is mentioned in the context of describing to Yudhiṣṭhira the greatness of cows. Phenapa's original name was Sumitra. He lived on the shores of the river Kulajā in the mountain of Triśikhara drinking the foam of cow's milk alone and thus getting for him the name Phenapa. (Phena = foam; Pā = drink). (Anuśāsana Parva, M.B.)


_______________________________
*4th word in right half of page 588 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=फेनप&oldid=433505" इत्यस्माद् प्रतिप्राप्तम्