सामग्री पर जाएँ

फेनिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिलम्, क्ली, (फेनोऽस्त्यस्येति । फेन + “फेना- दिलच्च ।” ५ । २ । ९९ । इति इलच् ।) कोलि- फलम् । (अस्य पर्य्यायो यथा, -- “पुंसि स्त्रियाञ्च कर्क्कन्धुर्वदरी कोलमित्यपि । फेनिलं कुवलं घोठा सौवीरं वदरं महत् । अजप्रिया कुहा कोली विषमो भयकण्टका ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) मदनफलम् । सफेने, त्रि । इति मेदिनी ॥ (यथा, महाभारते । १ । १५३ । १० । “उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ॥”)

फेनिलः, पुं, (फेन + इलच् ।) अरिष्टवृक्षः । इत्यमरः । २ । ४ । ३१ ॥ हारिठा इति ख्यातः ॥ (अस्य पर्य्यायो यथा, -- “अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः । रक्तबीजः पीतफेनः फेनिलो गर्भपातबः ॥” इति मावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) वदरवृक्षः । इति राजनिर्घण्टः ॥ (स्त्रियां टाप् । जलब्राह्मी । यथा, मुश्रुते उत्तरतन्त्रे ३९ अध्याये । “अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिल पुं।

अरिष्टः-रीढा

समानार्थक:अरिष्ट,फेनिल

2।4।31।2।3

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः। रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

फेनिल पुं।

बदरीफलम्

समानार्थक:कोल,कुवल,फेनिल,सौवीर,बदर,घोण्टा

2।4।36।2।6

श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः। कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिल¦ mfn. (-लः-ला-लं) Frothy, foamy. m. (-लः) The soap plant, (Sapin- dus destergens, Rox.) n. (-लं)
1. The fruit of the jujube.
2. The fruit of the Vangueria spinosa. E. फेन froth or foam, इलच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेनिल mf( आ)n. foamy , frothy , spumous MBh. Ka1v. etc.

फेनिल m. a kind of tree , Va1sav.

फेनिल m. Zizyphus Jujuba Bhpr.

फेनिल m. Sapindus Detergens L.

फेनिल m. Hingcha Repens L.

फेनिल m. = सर्पा-क्षीL.

फेनिल n. the fruit of -SapSepindus -DDetergens or of -ZizZizyphus -JJujuba or of मदनL.

"https://sa.wiktionary.org/w/index.php?title=फेनिल&oldid=378613" इत्यस्माद् प्रतिप्राप्तम्