फेरव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेरवः, पुं, (फे इति रवो यस्य ।) शृगालः । इत्यमरः । २ । ५ । ५ ॥ (यथा, कथासरित्सागरे । ४७ । ५३ । “नृत्यतां तरतां रक्ते नदतां चोत्सवाय सः । शूराणां फेरवाणाञ्च भूतानाञ्चाभवद्रणः ॥”) राक्षसः । इति मेदिनी । वे, ४४ ॥ धूर्त्ते हिंस्रे च, त्रि । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेरव पुं।

जम्भूकः

समानार्थक:शिवा,भूरिमाय,गोमायु,मृगधूर्तक,शृगाल,वञ्चक,क्रोष्टु,फेरु,फेरव,जम्बुक,शालावृक

2।5।5।2।5

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेरव¦ पुंस्त्री फे इत्यव्यक्तो रवोऽप्य।

१ शृगाले अमरः।

२ राक्षमे मेदि॰। स्त्रियां ङीष्

३ धूर्त्ते त्रि॰ शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेरव¦ mfn. (-वः-वा-वं)
1. Fraudulent, crafty, a rogue or cheat.
2. Mali- cious, noxious, injurious. m. (-वः)
1. A jackal.
2. A demon, a goblin. E. फे imitative sound, रु to utter, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेरवः [phēravḥ], 1 A jackal; क्रन्दत्फेरवचण्डडात्कृति &c. Māl.5.19.

A rogue, rascal, cheat.

A demon, goblin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फेरव/ फे-रव m. (from onomat. फे+ रव)a jackal Ma1lati1m.

फेरव/ फे-रव m. Prab. Pracan2d2.

फेरव/ फे-रव m. a राक्षसKatha1s.

फेरव/ फे-रव mfn. fraudulent , malicious , injurious L.

"https://sa.wiktionary.org/w/index.php?title=फेरव&oldid=378656" इत्यस्माद् प्रतिप्राप्तम्