बंहिष्ठः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहिष्ठः, त्रि, (अयमेषामतिशयेन बहुलः । बहुल + “अतिशायने तमबिष्ठनौ ।” ५ । ३ । ५५ । इति इष्ठन् । “प्रियस्थिरेति ।” ६ । ४ । १५७ । इति बंहि-आदेशः ।) अतिशयबहुलः । इत्यमरः ॥ (यथा, महाभारते । १२ । ३२८ । ३९ । “योऽद्भिः संयोज्य जीमूतान् पर्य्यन्याय प्रय- च्छति । उद्वहो नाम बंहिष्ठस्तृतीयः स सदागतिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=बंहिष्ठः&oldid=152739" इत्यस्माद् प्रतिप्राप्तम्