बंहीयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहीयस्¦ त्रि॰ अतिशयेन बहुः ईयसु बंहादेशः। अतिशयबहुले स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहीयस्¦ mfn. (-यान्-यसी-य) Very many. E. बहु much, ईयमुन् superlative aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहीयस् [baṃhīyas], a.

More numerous or abundant, much more, exceeding; (compar. of बहुल q. v.).

Very stout or fat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बंहीयस् mfn. ( compar. of बहुलPa1n2. 6-4 , 157 )very stout or fat MaitrS.

"https://sa.wiktionary.org/w/index.php?title=बंहीयस्&oldid=378751" इत्यस्माद् प्रतिप्राप्तम्