बकपञ्चक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकपञ्चक/ बक--पञ्चक n. the 5 days during which even the heron eats no fish (N. of the last 5 तिथिs of the bright half of the mouth कार्त्तिक) Cat.

"https://sa.wiktionary.org/w/index.php?title=बकपञ्चक&oldid=378834" इत्यस्माद् प्रतिप्राप्तम्