बटुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बटुकः [baṭukḥ], 1 A boy, lad; see बटु.

A stupid fellow. -Comp. -भैरवः a form of Bhairava.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बटुक m. a boy , lad etc. = बटुKatha1s. BhP.

बटुक m. a stupid fellow , blockhead W.

बटुक m. N. of a class of priests Cat.

बटुक m. a form of शिव(among the शाक्तs) ib.

"https://sa.wiktionary.org/w/index.php?title=बटुक&oldid=379090" इत्यस्माद् प्रतिप्राप्तम्