बठ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बठ, पैन्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) पैन्यमिह सामर्थ्यम् । वठति वीरो योद्धुं समर्थः स्यादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बठ¦ वृद्धौ सामर्थ्ये च भ्वा॰ पर॰ सक॰ सेट्। बठति अबठीत्अवाठीत्। बबाठ बेठतुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बठ¦ r. 1st cl. (बठति) To be large, powerful, or able: better also वठ् |

"https://sa.wiktionary.org/w/index.php?title=बठ&oldid=379263" इत्यस्माद् प्रतिप्राप्तम्