बडवा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडवा¦ स्त्री बलं वाति वा--क लस्य डः।

१ घोटक्याम्, अमरः।

२ अश्विनीनक्षत्रे ज्यो॰।

३ दास्याञ्च। बडवाकृतशब्दे उदा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बडवा¦ f. (-वा)
1. A mare.
2. A female slave.
3. The nymph AS4HWINI, or the personified asterism which is designated by a horse's head. E. बल strength or force, and वा to go to, affs. क and टाप्, and ल change to ड |

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a wife of the Sun god; mother of the अश्विन्स्. भा. VIII. १३. 9, १०.

"https://sa.wiktionary.org/w/index.php?title=बडवा&oldid=433518" इत्यस्माद् प्रतिप्राप्तम्