बणिग्बन्धु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिग्बन्धु¦ पु॰ बणिजां बन्धुरिव पोषकत्वात्। नीलीवृक्षे शब्दच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिग्बन्धु¦ m. (-न्धुः) The indigo plant, (Indigofera tinctoria.) E. बणिज् a trader, and बन्धु the friend.

"https://sa.wiktionary.org/w/index.php?title=बणिग्बन्धु&oldid=379347" इत्यस्माद् प्रतिप्राप्तम्