बणिग्वह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिग्वह¦ पु॰ बणिजं बहति वह--अच्। उष्ट्रे शब्दच॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिग्वह¦ m. (-हः) A camel. E. बणिज् a trader, वह who bears.

"https://sa.wiktionary.org/w/index.php?title=बणिग्वह&oldid=379357" इत्यस्माद् प्रतिप्राप्तम्