बणिज्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिज्या, स्त्री, (बणिजां कर्म्म । बणिज् + य । टाप् । स्वभावात् स्त्रीलिङ्गोऽयम् ।) बाणिज्यम् । (यथा, कथासरित्सागरे । १३ । ३८ । “ततः स तत्पिता तेन तनयेन समं ययौ । द्वीपान्तरं स्नुषाहेतोर्बणिज्याव्यपदेशतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=बणिज्या&oldid=152752" इत्यस्माद् प्रतिप्राप्तम्