बदरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरः [badarḥ], [बद् स्थैर्ये अरच्]

The jujube tree.

The kernel of the fruit of the cotton-plant. -रा The cotton shrub.

रम् The fruit of jujube; करबदरसदृशमखिलं भुवनतलं यत् प्रसादतः कवयः । पश्यन्ति सूक्ष्ममतयः सा जयति सरस्वती देवी Vās.1; बदरामलकाम्रदाडिमानामपहृत्य श्रियमुन्नतां क्रमेण Bv.2.8.

The pod of the cotton shrub.

The berry used as a weight. -Comp. -कुणः the time when the fruit of the jujube becomes ripe. -पाचनम् N. of a sacred bathing-place.

"https://sa.wiktionary.org/w/index.php?title=बदरः&oldid=379404" इत्यस्माद् प्रतिप्राप्तम्