बदरीच्छदा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीच्छदा, स्त्री, (बदर्य्याश्छदा इव च्छदा यस्याः ।) हस्तिकोलिवृक्षः । शङ्खनखी । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)दरीच्छदा¦ स्त्री ब(व)दर्य्या इव च्छदी यस्याः।

१ हस्ति-कीलिवृक्षे

२ गङ्गनख्याञ्च राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीच्छदा¦ f. (-दा)
1. A kind of perfume, apparently a dried shell fish.
2. A tree, apparently a species of the zizyphus. E. बदर the juju- be, छद a leaf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीच्छदा/ बदरी--च्छ f. Unguis Odoratus L.

बदरीच्छदा/ बदरी--च्छ f. a kind of jujube L.

"https://sa.wiktionary.org/w/index.php?title=बदरीच्छदा&oldid=379508" इत्यस्माद् प्रतिप्राप्तम्