बद्धनिष्यन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धनिष्यन्द/ बद्ध--निष्यन्द mfn. having the flow or discharge of anything impeded Sus3r.

बद्धनिष्यन्द/ बद्ध--निष्यन्द mfn. impeding it ib.

"https://sa.wiktionary.org/w/index.php?title=बद्धनिष्यन्द&oldid=379659" इत्यस्माद् प्रतिप्राप्तम्