बद्धप्पि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धप्पि, क्ली, बद्धपाणिः । मुष्टिः । इति पुराणा- न्तरम् ॥ बद्धाप्पीति च पाठः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्धप्पि (?) n. the clasped hand , fist L. ( v.l. बद्धाप्पि).

"https://sa.wiktionary.org/w/index.php?title=बद्धप्पि&oldid=379702" इत्यस्माद् प्रतिप्राप्तम्